A 976-14 Amṛteśvarīyoginīmantravidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 976/14
Title: Amṛteśvarīyoginīmantravidhāna
Dimensions: 22.5 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/556
Remarks:


Reel No. A 976-14 Inventory No. 2739

Title Amṛteśvarīyoginīmantravidhāna

Remarks ascribed to the Mantrarājasamuccaya

Author Kāśīnātha Bhaṭṭa

Subject Tāntrika Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.5 x 10.0 cm

Folios 7

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gra. śāṃ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/556

Manuscript Features

The manuscript contains the 11th paṭala of the Mantrarājasamuccaya.

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ || ||

athāmṛteśīyoginīmaṃtravidhānam || ||

oṃ jūṃ saḥ hrauṃ saṃkaṭe rogaṃ me paramaṃ nāśaya nāśaya hrauṃ saḥ juṃ oṃ 23 || asya śrī īśvara ṛṣīḥ yathoktaś chandaḥ amṛteśvarīyoginīdevatā juṃ bījaṃ, saḥ śaktiḥ oṃ kīlakaṃ mṛtyuṃjayārthe caturvidhapuruṣārthasiddhyarthaṃ ca japārcane vinīyogaḥ (!) || (fol. 1v1–4)

End

athavopakrameṇaiva juhūyāt svasvavastubhiḥ || dakṣiṇāntaṃ samāpyaiva tattadd (!) iṣṭam anuṃjaped (!) itiḥ (!) || || (fol. 7r6–9)

Colophon

iti bhaṭṭopanāmaka dakṣiṇāmūrttiśivārādhakakāśīnāthaviracite maṃtrarājasamuccaye uttarārddhe ekādaśapaṭalaḥ || || 11 || śubham astu || || || (fol. 7r6–9)

Microfilm Details

Reel No. A 976/14

Date of Filming 13-01-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 22-09-2004

Bibliography